Original

ततः सर्वे महाबाहुं समासाद्य वृकोदरम् ।तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ॥ १४ ॥

Segmented

ततः सर्वे महा-बाहुम् समासाद्य वृकोदरम् तेजः-युक्तम् अपृच्छन्त कस् त्वम् आख्यातुम् अर्हसि

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
तेजः तेजस् pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अपृच्छन्त प्रच्छ् pos=v,p=3,n=p,l=lan
कस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat