Original

अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः ।यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ ॥ १३ ॥

Segmented

अयम् पुरुष-शार्दूलः स आयुधः अजिन-संवृतः यत् चिकीर्षुः इह प्राप्तः तत् संप्रष्टुम् इह अर्हथ

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
pos=i
आयुधः आयुध pos=n,g=m,c=1,n=s
अजिन अजिन pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
इह इह pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
संप्रष्टुम् सम्प्रच्छ् pos=vi
इह इह pos=i
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat