Original

सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् ।पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥ १२ ॥

Segmented

स आयुधम् बद्ध-निस्त्रिंशम् अ शङ्कितम् अरिंदमम् पुष्कर-ईप्सुम् उपायान्तम् अन्योन्यम् अभिचुक्रुशुः

Analysis

Word Lemma Parse
pos=i
आयुधम् आयुध pos=n,g=m,c=2,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
pos=i
शङ्कितम् शङ्क् pos=va,g=m,c=2,n=s,f=part
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
पुष्कर पुष्कर pos=n,comp=y
ईप्सुम् ईप्सु pos=a,g=m,c=2,n=s
उपायान्तम् उपाया pos=va,g=m,c=2,n=s,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिचुक्रुशुः अभिक्रुश् pos=v,p=3,n=p,l=lit