Original

ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् ।रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥ ११ ॥

Segmented

ते तु दृष्ट्वा एव कौन्तेयम् अजिनैः परिवारितम् रुक्म-अङ्गद-धरम् वीरम् भीमम् भीम-पराक्रमम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अजिनैः अजिन pos=n,g=n,c=3,n=p
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part
रुक्म रुक्म pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s