Original

तच्च क्रोधवशा नाम राक्षसा राजशासनात् ।रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥ १० ॥

Segmented

तत् च क्रोध-वशाः नाम राक्षसा राज-शासनात् रक्षन्ति शत-साहस्राः चित्र-आयुध-परिच्छदाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
नाम नाम pos=i
राक्षसा राक्षस pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
शत शत pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
चित्र चित्र pos=a,comp=y
आयुध आयुध pos=n,comp=y
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p