Original

शिलया नगरं वा तन्मर्दितव्यं मया यदि ।यावदद्य करोम्येतत्कामं तव महाबल ॥ ९ ॥

Segmented

शिलया नगरम् वा तन् मर्दितव्यम् मया यदि यावद् अद्य करोमि एतत् कामम् तव महा-बल

Analysis

Word Lemma Parse
शिलया शिला pos=n,g=f,c=3,n=s
नगरम् नगर pos=n,g=n,c=1,n=s
वा वा pos=i
तन् तद् pos=n,g=n,c=1,n=s
मर्दितव्यम् मृद् pos=va,g=n,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
यदि यदि pos=i
यावद् यावत् pos=i
अद्य अद्य pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s