Original

यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् ।धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् ॥ ८ ॥

Segmented

यदि तावन् मया क्षुद्रा गत्वा वारणसाह्वयम् धार्तराष्ट्रा निहन्तव्या यावद् एतत् करोमि अहम्

Analysis

Word Lemma Parse
यदि यदि pos=i
तावन् तावत् pos=i
मया मद् pos=n,g=,c=3,n=s
क्षुद्रा क्षुद्र pos=a,g=m,c=1,n=p
गत्वा गम् pos=vi
वारणसाह्वयम् वारणसाह्वय pos=n,g=n,c=2,n=s
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
निहन्तव्या निहन् pos=va,g=m,c=1,n=p,f=krtya
यावद् यावत् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s