Original

ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम् ।मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह ॥ ६ ॥

Segmented

मे अपि सफलम् चक्षुः स्मारितः च अस्मि राघवम् मानुषम् गात्र-संस्पर्शम् गत्वा भीम त्वया सह

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
सफलम् सफल pos=a,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
स्मारितः स्मारय् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
राघवम् राघव pos=n,g=m,c=2,n=s
मानुषम् मानुष pos=a,g=m,c=2,n=s
गात्र गात्र pos=n,comp=y
संस्पर्शम् संस्पर्श pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
भीम भीम pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i