Original

धनदस्यालयाच्चापि विसृष्टानां महाबल ।देशकाल इहायातुं देवगन्धर्वयोषिताम् ॥ ५ ॥

Segmented

धनदस्य आलयात् च अपि विसृष्टानाम् महा-बल देश-कालः इह आया देव-गन्धर्व-योषिताम्

Analysis

Word Lemma Parse
धनदस्य धनद pos=n,g=m,c=6,n=s
आलयात् आलय pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
विसृष्टानाम् विसृज् pos=va,g=m,c=6,n=p,f=part
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
देश देश pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
इह इह pos=i
आया आया pos=vi
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
योषिताम् योषित् pos=n,g=f,c=6,n=p