Original

ततः पुनरथोवाच पर्यश्रुनयनो हरिः ।भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा ॥ ३ ॥

Segmented

ततः पुनः अथ उवाच पर्यश्रु-नयनः हरिः भीमम् आभाष्य सौहार्दाद् बाष्प-गद्गदया गिरा

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
पर्यश्रु पर्यश्रु pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
आभाष्य आभाष् pos=vi
सौहार्दाद् सौहार्द pos=n,g=n,c=5,n=s
बाष्प बाष्प pos=n,comp=y
गद्गदया गद्गद pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s