Original

तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् ।अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ॥ २७ ॥

Segmented

तस्याम् नद्याम् महासत्त्वः सौगन्धिक-वनम् महत् अपश्यत् प्रीति-जननम् बाल-अर्क-सदृश-द्युति

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
नद्याम् नदी pos=n,g=f,c=7,n=s
महासत्त्वः महासत्त्व pos=a,g=m,c=1,n=s
सौगन्धिक सौगन्धिक pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
प्रीति प्रीति pos=n,comp=y
जननम् जनन pos=a,g=n,c=2,n=s
बाल बाल pos=a,comp=y
अर्क अर्क pos=n,comp=y
सदृश सदृश pos=a,comp=y
द्युति द्युति pos=n,g=n,c=2,n=s