Original

मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् ।रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् ॥ २६ ॥

Segmented

मत्त-कारण्डव-युताम् चक्रवाक-उपशोभिताम् रचिताम् इव तस्य अद्रेः मालाम् विमल-पङ्कजाम्

Analysis

Word Lemma Parse
मत्त मद् pos=va,comp=y,f=part
कारण्डव कारण्डव pos=n,comp=y
युताम् युत pos=a,g=f,c=2,n=s
चक्रवाक चक्रवाक pos=n,comp=y
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part
रचिताम् रचय् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अद्रेः अद्रि pos=n,g=m,c=6,n=s
मालाम् माला pos=n,g=f,c=2,n=s
विमल विमल pos=a,comp=y
पङ्कजाम् पङ्कज pos=n,g=f,c=2,n=s