Original

परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने ।काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् ॥ २५ ॥

Segmented

परिवृत्ते ऽहनि ततः प्रकीर्ण-हरिणे वने काञ्चनैः विमलैः पद्मैः ददर्श विपुलाम् नदीम्

Analysis

Word Lemma Parse
परिवृत्ते परिवृत् pos=va,g=n,c=7,n=s,f=part
ऽहनि अहर् pos=n,g=n,c=7,n=s
ततः ततस् pos=i
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
हरिणे हरिण pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
विमलैः विमल pos=a,g=n,c=3,n=p
पद्मैः पद्म pos=n,g=n,c=3,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
विपुलाम् विपुल pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s