Original

सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु ।द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥ २४ ॥

Segmented

सञ्ज्-मनः-दृष्टिः फुल्लेषु गिरि-सानुषु द्रौपदी-वाक्य-पाथेयः भीमः शीघ्रतरम् ययौ

Analysis

Word Lemma Parse
सञ्ज् सञ्ज् pos=va,comp=y,f=part
मनः मनस् pos=n,comp=y
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
फुल्लेषु फुल्ल pos=a,g=m,c=7,n=p
गिरि गिरि pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
द्रौपदी द्रौपदी pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
पाथेयः पाथेय pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
शीघ्रतरम् शीघ्रतर pos=a,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit