Original

कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः ।याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ॥ २२ ॥

Segmented

कुसुम-आनत-शाखा च ताम्र-पल्लव-कोमलैः याच्यमान इव अरण्ये द्रुमैः मारुत-कम्पितैः

Analysis

Word Lemma Parse
कुसुम कुसुम pos=n,comp=y
आनत आनम् pos=va,comp=y,f=part
शाखा शाखा pos=n,g=m,c=3,n=p
pos=i
ताम्र ताम्र pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
कोमलैः कोमल pos=a,g=m,c=3,n=p
याच्यमान याच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
मारुत मारुत pos=n,comp=y
कम्पितैः कम्प् pos=va,g=m,c=3,n=p,f=part