Original

महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् ।व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ॥ २१ ॥

Segmented

महिषैः च वराहैः च शार्दूलैः च निषेवितम् व्यपेत-भीः गिरिम् शौर्याद् भीमसेनो व्यगाहत

Analysis

Word Lemma Parse
महिषैः महिष pos=n,g=m,c=3,n=p
pos=i
वराहैः वराह pos=n,g=m,c=3,n=p
pos=i
शार्दूलैः शार्दूल pos=n,g=m,c=3,n=p
pos=i
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part
व्यपेत व्यपे pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
शौर्याद् शौर्य pos=n,g=n,c=5,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
व्यगाहत विगाह् pos=v,p=3,n=s,l=lan