Original

हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने ।सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ ॥ २० ॥

Segmented

हरिणैः चञ्चल-अपाङ्गैः हरिणी-सहितैः वने श्रीमान् पथि दृष्टो द्रुतम् ययौ

Analysis

Word Lemma Parse
हरिणैः हरिण pos=n,g=m,c=3,n=p
चञ्चल चञ्चल pos=a,comp=y
अपाङ्गैः अपाङ्ग pos=n,g=m,c=3,n=p
हरिणी हरिणी pos=n,comp=y
सहितैः सहित pos=a,g=m,c=3,n=p
वने वन pos=n,g=n,c=7,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit