Original

परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत ।श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ॥ २ ॥

Segmented

परिष्वक्तस्य तस्य आशु भ्रात्रा भीमस्य भारत श्रमो नाशम् उपागच्छत् सर्वम् च आसीत् प्रदक्षिणम्

Analysis

Word Lemma Parse
परिष्वक्तस्य परिष्वज् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
आशु आशु pos=a,g=n,c=2,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
भारत भारत pos=a,g=m,c=8,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
उपागच्छत् उपगम् pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रदक्षिणम् प्रदक्षिण pos=a,g=n,c=1,n=s