Original

फुल्लपद्मविचित्राणि पुष्पितानि वनानि च ।मत्तवारणयूथानि पङ्कक्लिन्नानि भारत ।वर्षतामिव मेघानां वृन्दानि ददृशे तदा ॥ १९ ॥

Segmented

फुल्ल-पद्म-विचित्राणि पुष्पितानि वनानि च मत्त-वारण-यूथा पङ्क-क्लिन्नानि भारत वर्षताम् इव मेघानाम् वृन्दानि ददृशे तदा

Analysis

Word Lemma Parse
फुल्ल फुल्ल pos=a,comp=y
पद्म पद्म pos=n,comp=y
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
पुष्पितानि पुष्पित pos=a,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
मत्त मद् pos=va,comp=y,f=part
वारण वारण pos=n,comp=y
यूथा यूथ pos=n,g=n,c=2,n=p
पङ्क पङ्क pos=n,comp=y
क्लिन्नानि क्लिद् pos=va,g=n,c=2,n=p,f=part
भारत भारत pos=a,g=m,c=8,n=s
वर्षताम् वृष् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
मेघानाम् मेघ pos=n,g=m,c=6,n=p
वृन्दानि वृन्द pos=n,g=n,c=2,n=p
ददृशे दृश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i