Original

अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि ।माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ॥ १७ ॥

Segmented

अनुस्मरन् वपुस् तस्य श्रियम् च अप्रतिमाम् भुवि माहात्म्यम् अनुभावम् च स्मरन् दाशरथेः ययौ

Analysis

Word Lemma Parse
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
वपुस् वपुस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
अप्रतिमाम् अप्रतिम pos=a,g=f,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
अनुभावम् अनुभाव pos=n,g=m,c=2,n=s
pos=i
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
ययौ या pos=v,p=3,n=s,l=lit