Original

गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः ।तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ॥ १६ ॥

Segmented

गते तस्मिन् हरि-वरे भीमो ऽपि बलिनाम् वरः तेन मार्गेण विपुलम् व्यचरद् गन्धमादनम्

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
हरि हरि pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
मार्गेण मार्ग pos=n,g=m,c=3,n=s
विपुलम् विपुल pos=a,g=m,c=2,n=s
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s