Original

विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान् ।शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत ॥ १५ ॥

Segmented

विजयस्य ध्वज-स्थः च नादान् मोक्ष्यामि दारुणान् शत्रूणाम् ते प्राण-हरान् इति उक्त्वा अन्तरधीयत

Analysis

Word Lemma Parse
विजयस्य विजय pos=n,g=m,c=6,n=s
ध्वज ध्वज pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
नादान् नाद pos=n,g=m,c=2,n=p
मोक्ष्यामि मुच् pos=v,p=1,n=s,l=lrt
दारुणान् दारुण pos=a,g=m,c=2,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्राण प्राण pos=n,comp=y
हरान् हर pos=a,g=m,c=2,n=p
इति इति pos=i
उक्त्वा वच् pos=vi
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan