Original

चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् ।यदा सिंहरवं वीर करिष्यसि महाबल ।तदाहं बृंहयिष्यामि स्वरवेण रवं तव ॥ १४ ॥

Segmented

चमूम् विगाह्य शत्रूणाम् शर-शक्ति-समाकुलाम् यदा सिंह-रवम् वीर करिष्यसि महा-बल तदा अहम् बृंहयिष्यामि स्व-रवेण रवम् तव

Analysis

Word Lemma Parse
चमूम् चमू pos=n,g=f,c=2,n=s
विगाह्य विगाह् pos=vi
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s
यदा यदा pos=i
सिंह सिंह pos=n,comp=y
रवम् रव pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
तदा तदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
बृंहयिष्यामि बृंहय् pos=v,p=1,n=s,l=lrt
स्व स्व pos=a,comp=y
रवेण रव pos=n,g=m,c=3,n=s
रवम् रव pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s