Original

एवमुक्तस्तु हनुमान्भीमसेनमभाषत ।भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम् ॥ १३ ॥

Segmented

एवम् उक्तस् तु हनुमान् भीमसेनम् अभाषत भ्रातृ-त्वात् सौहृदात् च अपि करिष्यामि तव प्रियम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
भ्रातृ भ्रातृ pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सौहृदात् सौहृद pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s