Original

सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् ।तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून् ॥ १२ ॥

Segmented

सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् ते एव तेजसा सर्वान् विजेष्यामो वयम् रिपून्

Analysis

Word Lemma Parse
सनाथाः सनाथ pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
नाथेन नाथ pos=n,g=m,c=3,n=s
वीर्यवन् वीर्यवत् pos=a,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
विजेष्यामो विजि pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
रिपून् रिपु pos=n,g=m,c=2,n=p