Original

कृतमेव त्वया सर्वं मम वानरपुंगव ।स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे ॥ ११ ॥

Segmented

कृतम् एव त्वया सर्वम् मम वानर-पुंगवैः स्वस्ति ते ऽस्तु महा-बाहो क्षामये त्वाम् प्रसीद

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वानर वानर pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
क्षामये त्वद् pos=n,g=,c=2,n=s
त्वाम् प्रसद् pos=v,p=2,n=s,l=lot
प्रसीद मद् pos=n,g=,c=6,n=s