Original

भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः ।प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना ॥ १० ॥

Segmented

भीमसेनस् तु तद् वाक्यम् श्रुत्वा तस्य महात्मनः प्रत्युवाच हनूमन्तम् प्रहृष्टेन अन्तरात्मना

Analysis

Word Lemma Parse
भीमसेनस् भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s