Original

वैशंपायन उवाच ।ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् ।भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ॥ १ ॥

Segmented

वैशम्पायन उवाच ततः संहृत्य विपुलम् तद् वपुः काम-वर्धितम् भीमसेनम् पुनः दोर्भ्याम् पर्यष्वजत वानरः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संहृत्य संहृ pos=vi
विपुलम् विपुल pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
काम काम pos=n,comp=y
वर्धितम् वर्धय् pos=va,g=n,c=2,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
वानरः वानर pos=n,g=m,c=1,n=s