Original

तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् ।आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ॥ ९ ॥

Segmented

तस्य युद्ध-अर्थिनः दर्पम् युद्धे नाशयितास्मि अहम् आनर्ताः सत्यम् आख्यात तत्र गन्तास्मि यत्र सः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
युद्ध युद्ध pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=6,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
नाशयितास्मि नाशय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
आनर्ताः आनर्त pos=n,g=m,c=8,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
आख्यात आख्या pos=v,p=2,n=p,l=lot
तत्र तत्र pos=i
गन्तास्मि गम् pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
सः तद् pos=n,g=m,c=1,n=s