Original

उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः ।वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः ॥ ८ ॥

Segmented

उक्तवांः च महा-बाहो क्व असौ वृष्णि-कुल-अधमः वासुदेवः सु मन्द-आत्मा वसुदेव-सुतः गतः

Analysis

Word Lemma Parse
उक्तवांः वच् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
कुल कुल pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
सु सु pos=i
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वसुदेव वसुदेव pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part