Original

ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा ।पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ॥ ७ ॥

Segmented

ततो वृष्णि-प्रवीरान् तान् बालान् हत्वा बहूंस् तदा पुरा उद्यानानि सर्वाणि भेदयामास दुर्मतिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृष्णि वृष्णि pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
बालान् बाल pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
बहूंस् बहु pos=a,g=m,c=2,n=p
तदा तदा pos=i
पुरा पुरा pos=i
उद्यानानि उद्यान pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भेदयामास भेदय् pos=v,p=3,n=s,l=lit
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s