Original

स तत्र योधितो राजन्बालकैर्वृष्णिपुंगवैः ।आगतः कामगं सौभमारुह्यैव नृशंसकृत् ॥ ६ ॥

Segmented

स तत्र योधितो राजन् बालकैः वृष्णि-पुङ्गवैः आगतः कामगम् सौभम् आरुह्य एव नृशंस-कृत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
योधितो योधय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
बालकैः बालक pos=n,g=m,c=3,n=p
वृष्णि वृष्णि pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
कामगम् कामग pos=a,g=m,c=2,n=s
सौभम् सौभ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
एव एव pos=i
नृशंस नृशंस pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s