Original

श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः ।उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥ ५ ॥

Segmented

श्रुत्वा तम् निहतम् शाल्वस् तीव्र-रोष-समन्वितः उपायाद् द्वारकाम् शून्याम् इहस्थे मयि भारत

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शाल्वस् शाल्व pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
रोष रोष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
उपायाद् उपया pos=v,p=3,n=s,l=lan
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
शून्याम् शून्य pos=a,g=f,c=2,n=s
इहस्थे इहस्थ pos=a,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
भारत भारत pos=a,g=m,c=8,n=s