Original

यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति ।स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान् ॥ ४ ॥

Segmented

यज्ञे ते भरत-श्रेष्ठ राजसूये ऽर्हणाम् प्रति स रोष-वश-सम्प्राप्तः न अमृष्यत दुरात्मवान्

Analysis

Word Lemma Parse
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
ऽर्हणाम् अर्हणा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
तद् pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
वश वश pos=n,comp=y
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
दुरात्मवान् दुरात्मवत् pos=a,g=m,c=1,n=s