Original

महातेजा महाबाहुर्यः स राजा महायशाः ।दमघोषात्मजो वीरः शिशुपालो मया हतः ॥ ३ ॥

Segmented

महा-तेजाः महा-बाहुः यः स राजा महा-यशाः दमघोष-आत्मजः वीरः शिशुपालो मया हतः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
दमघोष दमघोष pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
शिशुपालो शिशुपाल pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part