Original

एतत्कार्यं महाबाहो येनाहं नागमं तदा ।श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् ॥ २२ ॥

Segmented

एतत् कार्यम् महा-बाहो येन अहम् न अगमम् तदा श्रुत्वा एव हास्तिनपुरम् द्यूतम् च अविनय-उत्थितम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
येन यद् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अगमम् गम् pos=v,p=1,n=s,l=lun
तदा तदा pos=i
श्रुत्वा श्रु pos=vi
एव एव pos=i
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
pos=i
अविनय अविनय pos=a,comp=y
उत्थितम् उत्था pos=va,g=n,c=2,n=s,f=part