Original

सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह ।वशीभूताश्च मे सर्वे भूतले च निपातिताः ॥ २१ ॥

Segmented

सु मुहूर्तम् अभूद् युद्धम् तत्र मे दानवैः सह वशीभूताः च मे सर्वे भू-तले च निपातिताः

Analysis

Word Lemma Parse
सु सु pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
दानवैः दानव pos=n,g=m,c=3,n=p
सह सह pos=i
वशीभूताः वशीभू pos=va,g=m,c=1,n=p,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
pos=i
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part