Original

ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप ।आहूय शाल्वं समरे युद्धाय समवस्थितः ॥ २० ॥

Segmented

ततः प्रध्माप्य जल-जम् पाञ्चजन्यम् अहम् नृप शाल्वम् समरे युद्धाय समवस्थितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रध्माप्य प्रध्मापय् pos=vi
जल जल pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समवस्थितः समवस्था pos=va,g=m,c=1,n=s,f=part