Original

ततः सौभवधायाहं प्रतस्थे पृथिवीपते ।स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥ १९ ॥

Segmented

ततः सौभ-वधाय अहम् प्रतस्थे पृथिवीपते स मया सागर-आवर्ते दृष्ट आसीत् परीप्सता

Analysis

Word Lemma Parse
ततः ततस् pos=i
सौभ सौभ pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रतस्थे प्रस्था pos=v,p=1,n=s,l=lit
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सागर सागर pos=n,comp=y
आवर्ते आवर्त pos=n,g=m,c=7,n=s
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
परीप्सता परीप्स् pos=va,g=m,c=3,n=s,f=part