Original

आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव ।प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥ १८ ॥

Segmented

आनर्तेषु विमर्दम् च क्षेपम् च आत्मनि कौरव प्रवृद्धम् अवलेपम् च तस्य दुष्कृत-कर्मणः

Analysis

Word Lemma Parse
आनर्तेषु आनर्त pos=n,g=m,c=7,n=p
विमर्दम् विमर्द pos=n,g=m,c=2,n=s
pos=i
क्षेपम् क्षेप pos=n,g=m,c=2,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
कौरव कौरव pos=n,g=m,c=8,n=s
प्रवृद्धम् प्रवृध् pos=va,g=m,c=2,n=s,f=part
अवलेपम् अवलेप pos=n,g=m,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
दुष्कृत दुष्कृत pos=n,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s