Original

ततोऽहमपि कौरव्य रोषव्याकुललोचनः ।निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥ १७ ॥

Segmented

ततो ऽहम् अपि कौरव्य रोष-व्याकुल-लोचनः निश्चित्य मनसा राजन् वधाय अस्य मनो दधे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
रोष रोष pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
निश्चित्य निश्चि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वधाय वध pos=n,g=m,c=4,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=1,n=s,l=lit