Original

तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः ।मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः ॥ १६ ॥

Segmented

तम् अश्रौषम् अहम् गत्वा यथा वृत्तः सु दुर्मतिः मयि कौरव्य दुष्ट-आत्मा मार्त्तिकावतको नृपः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अहम् मद् pos=n,g=,c=1,n=s
गत्वा गम् pos=vi
यथा यथा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मार्त्तिकावतको मार्त्तिकावतक pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s