Original

भ्राता बालश्च राजा च न च संग्राममूर्धनि ।प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ॥ १४ ॥

Segmented

भ्राता बालः च राजा च न च संग्राम-मूर्ध्नि प्रमत्तः च हतो वीरस् तम् हनिष्ये जनार्दनम्

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
बालः बाल pos=a,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
pos=i
pos=i
संग्राम संग्राम pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
प्रमत्तः प्रमद् pos=va,g=m,c=1,n=s,f=part
pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
वीरस् वीर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हनिष्ये हन् pos=v,p=1,n=s,l=lrt
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s