Original

मम पापस्वभावेन भ्राता येन निपातितः ।शिशुपालो महीपालस्तं वधिष्ये महीतले ॥ १३ ॥

Segmented

मम पाप-स्वभावेन भ्राता येन निपातितः शिशुपालो महीपालस् तम् वधिष्ये मही-तले

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
पाप पाप pos=a,comp=y
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
शिशुपालो शिशुपाल pos=n,g=m,c=1,n=s
महीपालस् महीपाल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वधिष्ये वध् pos=v,p=1,n=s,l=lrt
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s