Original

क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति ।मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् ॥ ११ ॥

Segmented

क्व असौ क्व असौ इति पुनस् तत्र तत्र विधावति मया किल रणे युद्धम् काङ्क्षमाणः स सौभ-राज्

Analysis

Word Lemma Parse
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
इति इति pos=i
पुनस् पुनर् pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
विधावति विधाव् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
किल किल pos=i
रणे रण pos=n,g=m,c=7,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
काङ्क्षमाणः काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सौभ सौभ pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s