Original

तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् ।अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ॥ १० ॥

Segmented

तम् हत्वा विनिवर्तिष्ये कंस-केशि-निषूदनम् अ हत्वा न निवर्तिष्ये सत्येन आयुधम् आलभे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
विनिवर्तिष्ये विनिवृत् pos=v,p=1,n=s,l=lrt
कंस कंस pos=n,comp=y
केशि केशिन् pos=n,comp=y
निषूदनम् निषूदन pos=n,g=m,c=2,n=s
pos=i
हत्वा हन् pos=vi
pos=i
निवर्तिष्ये निवृत् pos=v,p=1,n=s,l=lrt
सत्येन सत्य pos=n,g=n,c=3,n=s
आयुधम् आयुध pos=n,g=n,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat