Original

युधिष्ठिर उवाच ।असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन ।क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः ॥ १ ॥

Segmented

युधिष्ठिर उवाच असांनिध्यम् कथम् कृष्ण ते आसीत् वृष्णि-नन्दन क्व च आसीत् विप्रवासस् ते किम् वा अकार्षीः प्रवासकः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असांनिध्यम् असांनिध्य pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
वृष्णि वृष्णि pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
क्व क्व pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विप्रवासस् विप्रवास pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
अकार्षीः कृ pos=v,p=2,n=s,l=lun
प्रवासकः प्रवासक pos=a,g=m,c=1,n=s