Original

वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् ।भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ॥ ९ ॥

Segmented

वर्धे ऽहम् च अपि अतस् भूयो यावन् मे मनसा ईप्सितम् भीम शत्रुषु च अत्यर्थम् वर्धते मूर्तिः ओजसा

Analysis

Word Lemma Parse
वर्धे वृध् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
अतस् अतस् pos=i
भूयो भूयस् pos=i
यावन् यावत् pos=i
मे मद् pos=n,g=,c=6,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
भीम भीम pos=n,g=m,c=8,n=s
शत्रुषु शत्रु pos=n,g=m,c=7,n=p
pos=i
अत्यर्थम् अत्यर्थम् pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s