Original

आबभाषे च हनुमान्भीमसेनं स्मयन्निव ।एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ ॥ ८ ॥

Segmented

आबभाषे च हनुमान् भीमसेनम् स्मयन्न् इव एतावद् इह शक्तस् त्वम् रूपम् द्रष्टुम् मे अनघ

Analysis

Word Lemma Parse
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
pos=i
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
एतावद् एतावत् pos=a,g=n,c=2,n=s
इह इह pos=i
शक्तस् शक् pos=va,g=m,c=1,n=s,f=part
त्वम् त्व pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
द्रष्टुम् दृश् pos=vi
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s