Original

तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् ।प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ॥ ७ ॥

Segmented

तम् अर्कम् इव तेजोभिः सौवर्णम् इव पर्वतम् प्रदीप्तम् इव च आकाशम् दृष्ट्वा भीमो न्यमीलयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्कम् अर्क pos=n,g=m,c=2,n=s
इव इव pos=i
तेजोभिः तेजस् pos=n,g=n,c=3,n=p
सौवर्णम् सौवर्ण pos=a,g=m,c=2,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
pos=i
आकाशम् आकाश pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
न्यमीलयत् निमीलय् pos=v,p=3,n=s,l=lan